B 115-17 Uḍḍīśasārasaṃgraha(tantra)

Manuscript culture infobox

Filmed in: B 115/17
Title: Uḍḍīśasārasaṃgraha(tantra)
Dimensions: 32 x 17.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5942
Remarks:

Reel No. B 115/17

Inventory No. 79472

Title Uḍḍīśasārasaṃgraha

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 17.5 cm

Binding Hole

Folios 26

Lines per Folio 12–14

Foliation figures in the lower right-hand margin of the verso under the word guruḥ

Place of Deposit NAK

Accession No. 5/5942

Manuscript Features

On the exp. 3 is written uḍḍīśasārasaṃgrahaḥ mahābhairava proktaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīuḍḍāmareśvarāya namaḥ ||

u(ḍḍīśe)na samākīrṇe yogavṛndasamākule (!) ||
praṇamya (2) śirasā devī gaurī pṛ[c]chati śaṃkaraṃ ||

īśvara śrotum i[c]chāmi lokanātha jagatpate ||
praśādaṃ kuru deve(3)śaṃ vruhi (!) dharmārthasādhanaṃ ||

vaśīkara[[ṇa]]m uccāṭaṃ mohanaṃ staṃbhana⟨ṃ⟩s tathā
śāntikaṃ puṣṭikaṃ cātha kāra(4)ṇā vividhāni ca ||

cakṣurhāniḥ śrotrahāni tathaiva ca (!)
jñānahāniḥ kṛyāhāniḥ (!) kīlakaś ca tathāpa(5)raṃ (!) ||

kāryyastaṃbhaṃ sureśāni śoṣaṇaṃ pūraṇaṃ tathā || (fol. 1v1–5)

End

dullabhaṃ (!) triṣu loke(7)ṣu satyaṃ puna[[ḥ]] punaḥ ||
rasāyanam idaṃ proktaṃ tava snehe (!) varānane ||

gopinīyaṃ (!) prayatnena svayoni(8)r iva pārvvatī ||
abhaktāya na dātavyaṃ kulasya dveṣakāya ca ||

vidagdhāya pradātavyaṃ suvinītāya su(9)vrate ||
brahmacaryyaratasyaiva devakarmmaratasya ca ||

sa[r]vvāṇy etāni sidhyanti sādhakasya dṛḍhavrate ||
sidhya(10)te nātra saṃdeho jyotiṣmatyā prabhāvataḥ ||

|| tasyā mantraḥ ||

indure svāhā || iti jyotiṣmatīkalpaḥ ||    || (fol. 26v6–10)

Colophon

(11) iti śrīmahābhairavakṛte uḍḍīśe sārasaṃgraheḥ (!) samāptaḥ ||    ||

yadi bhavati aśuddhaṃ (!) yatra kutra sthitaṃ (12) ca ||
tatra tatra vicāreṇa śodhanīyaṃ sadā budhaiḥ ||    || śubham ||    || (fol. 26v11–12)

Microfilm Details

Reel No. B 115/17

Date of Filming 06-10-1971

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 4 and on the filmcard is written B 114/17 instead of the Reel no. B 115/17

Catalogued by MS/SG

Date 25-05-2006