B 115-17 Uḍḍīśasārasaṃgraha(tantra)
Manuscript culture infobox
Filmed in: B 115/17
Title: Uḍḍīśasārasaṃgraha(tantra)
Dimensions: 32 x 17.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5942
Remarks:
Reel No. B 115/17
Inventory No. 79472
Title Uḍḍīśasārasaṃgraha
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 17.5 cm
Binding Hole
Folios 26
Lines per Folio 12–14
Foliation figures in the lower right-hand margin of the verso under the word guruḥ
Place of Deposit NAK
Accession No. 5/5942
Manuscript Features
On the exp. 3 is written uḍḍīśasārasaṃgrahaḥ mahābhairava proktaḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīuḍḍāmareśvarāya namaḥ ||
u(ḍḍīśe)na samākīrṇe yogavṛndasamākule (!) ||
praṇamya (2) śirasā devī gaurī pṛ[c]chati śaṃkaraṃ ||
īśvara śrotum i[c]chāmi lokanātha jagatpate ||
praśādaṃ kuru deve(3)śaṃ vruhi (!) dharmārthasādhanaṃ ||
vaśīkara[[ṇa]]m uccāṭaṃ mohanaṃ staṃbhana⟨ṃ⟩s tathā
śāntikaṃ puṣṭikaṃ cātha kāra(4)ṇā vividhāni ca ||
cakṣurhāniḥ śrotrahāni tathaiva ca (!)
jñānahāniḥ kṛyāhāniḥ (!) kīlakaś ca tathāpa(5)raṃ (!) ||
kāryyastaṃbhaṃ sureśāni śoṣaṇaṃ pūraṇaṃ tathā || (fol. 1v1–5)
End
dullabhaṃ (!) triṣu loke(7)ṣu satyaṃ puna[[ḥ]] punaḥ ||
rasāyanam idaṃ proktaṃ tava snehe (!) varānane ||
gopinīyaṃ (!) prayatnena svayoni(8)r iva pārvvatī ||
abhaktāya na dātavyaṃ kulasya dveṣakāya ca ||
vidagdhāya pradātavyaṃ suvinītāya su(9)vrate ||
brahmacaryyaratasyaiva devakarmmaratasya ca ||
sa[r]vvāṇy etāni sidhyanti sādhakasya dṛḍhavrate ||
sidhya(10)te nātra saṃdeho jyotiṣmatyā prabhāvataḥ ||
|| tasyā mantraḥ ||
indure svāhā || iti jyotiṣmatīkalpaḥ || || (fol. 26v6–10)
Colophon
(11) iti śrīmahābhairavakṛte uḍḍīśe sārasaṃgraheḥ (!) samāptaḥ || ||
yadi bhavati aśuddhaṃ (!) yatra kutra sthitaṃ (12) ca ||
tatra tatra vicāreṇa śodhanīyaṃ sadā budhaiḥ || || śubham || || (fol. 26v11–12)
Microfilm Details
Reel No. B 115/17
Date of Filming 06-10-1971
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 4 and on the filmcard is written B 114/17 instead of the Reel no. B 115/17
Catalogued by MS/SG
Date 25-05-2006